SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [अ०८। ० २५ । । ] पञ्चमोऽध्यायः । १८१ नेत्यर्थं * । श्रत्र चशब्दों हेत्वन्तरमपेक्षते तपसा निर्जरा चेति वक्ष्यते [ IX. 3 ] ॥ उक्तो ऽनुभावबन्धः । प्रदेशबन्धं वच्यामः । नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेचाऽ वगाढ'स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५ ॥ नामप्रत्ययाः पुद्गला बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारण दूत्यर्थः । सर्वतस्तिर्यगूर्द्धमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनःकर्मयोग?विशेषाच्च बध्यन्ते । सूक्ष्मा बध्यन्ते न बादराः । एक10 क्षेत्रावगाढा|| बध्यन्ते न क्षेत्रान्तरावगाढाः । स्थिताश्च बध्यन्ते न गतिभ्रमापन्नाः । सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशो ऽनन्तैः कर्मप्रदे शैर्बद्धः। श्रनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते न मयेयामयेयानन्तप्रदेशाः । कुतोऽग्रहण योग्यत्वात्प्रदेशानामिति एष प्रदेशबन्धो 15 भवति ॥ सर्वं चेतदष्टविधं कर्म पुण्यं पापं च । तच * C वेदनेत्यनर्थान्तरम् । + C पच्चन्ते । || D एकक्षेचावगाहा । + D पनगाह | $ Comits योग | K अनन्तानन्तेः
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy