SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ तत्वाधाधिगमसूत्रम् । [.सू२६ ।] सद्देद्यसम्यक्त हास्यरतिपुरुषवेदशुभायुर्नामगोवाणि पुण्यम् ॥ २६ ॥ सदेचं भूतव्रत्यनुकम्पादिहेतुकम् सम्यक्त्ववेदनौयं केवलिश्रुतादौनां वर्णवादादिहेतुकम् हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनौयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादौनां 5 एभं गोत्रमुच्चै!त्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम्, तो ऽन्यत्पापम् ॥ इति तत्त्वार्थाधिगमे ऽहत्प्रवचनसंग्रहे ऽष्टमो ऽध्यायः समाप्तः ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy