SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [अ० ८ । सू० १६-२१] पञ्चमोऽध्यायः । श्रादितस्तिहां कर्मप्रकृतौनां ज्ञानावरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्मागरोपमकोटौकोव्यः परा स्थितिः ॥ सप्ततिौहनीयस्य ॥ १६ ॥ *मोहनौयकर्मप्रकृतेः सप्ततिः मागरोपमकोटौकोव्यः परा 5 स्थितिः ॥ नामगोत्रयोविंशतिः ॥ १७॥ नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटौकोव्यः परा स्थितिः । चयस्त्रिंशत्सागरोपमाण्यायुष्कस्या ॥ १८॥ 10 आयुष्कप्रकृतेस्त्रयस्त्रिंशत्मागरोपमाणि परा स्थितिः ॥ __ अपरा हादशमुहूर्ता वेदनीयस्य ॥ १६ ॥ वेदनौयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ नामगोत्रयोरष्टौ ॥२०॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१॥ 15 * D adds मोहनौया। + A •णायषः। A • मुहूर्ता K •मुहर्ताम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy