SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [ ३०१३-१५ । ] स्थिरनाम । विपरीतम स्थिरनाम । श्रादेयभाव * निर्वर्तकमादेव यशोनिर्वर्तकं यशोनाम | नाम । विपरीतमनादेयनाम | विपरीतमयशोनाम | तीर्थकर त्वनिर्वर्तकं तीर्थकरनाम तांस्तान्भिावान्नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदो Stafवधः प्रत्येतव्यः ॥ १७८ उच्चैर्नीचैश्च ॥ १३ ॥ उच्चैर्गोत्रं नोचैर्गीत्रं च । तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिर्वर्तकम् । विपरीतं नौचेगीचं चण्डालमुष्टिक? व्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ दानादौनाम् ॥ ॥ १४ ॥ अन्तराय: पञ्चविधः * * । तद्यथा । दानस्यान्तरायः लाभस्यान्तरायः भोगस्यान्तरायः उपभोगस्यान्तरायः वीर्यान्तराय इति ॥ उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः । 5 10 आदितस्तिसृणामन्तरायस्य च चिंशत्सागरो - 15 पमकोटीकोव्यः परा स्थितिः ॥ १५ ॥ * B adds भाव । + K तान् only once. † CD add द्विभेदं गोचम् । $ मौचिक D मौष्टिक | || D दानलाभभोगोपभोगबौर्याणाम् C adds अन्तरायः । न D दानादीनामन्तरायः । ** Comits . ++ P doubts whether is a part of the text.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy