SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [अ० १ । सू० ०। प्रथमोऽध्यायः । भवतीत्युतम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्त सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति ॥ अधिकरणं त्रिविधं प्रात्ममबिधानेन परसविधानेनोभयस विधानेनेति वाच्यम् । श्रात्ममविधान5 मभ्यन्तरसन्निधानमित्यर्थः । परमबिधानं बामसन्निधानमित्यर्थः। उभयमविधानं बाह्याभ्यन्तरसविधानमित्यर्थः । कस्मिसम्यग्दर्शनं । श्रात्ममन्निधाने तावत् जीवे सम्यग्दर्शनं जौवे ज्ञानं . जौवे चारित्रमित्येतदादि। बाह्यमन्निधाने|| जौवे सम्यग्दर्शनं नोजोवे। सम्यग्दर्शनमिति यथोक्ता विकल्पाः । 10 उभयसविधाने "चाप्यभूताः सद्भूताच यथोक्ता भङ्गविकल्पा इति ॥ स्थितिः । सम्यग्दर्शनं कियन्तं काखम् । सम्यग्दृष्टिद्विविधा । मादिः सपर्यवसाना मादिरपर्यवसाना च । सादि सपर्यवसानमेव च सम्यग्दर्शनम् । तजघन्येनान्तर्मुहत उत्सा टेन||| षट्षष्ठिः सागरोपमानि माधिकानि। सम्यग्दृष्टिः 15 मादिरपर्यवसाना। मयोगः गैलेशीप्राप्तच केवलो सिद्धश्चति । * I. 3. 8 B भवेत्। ** K •धानेनाप्य । 55 Kg for al + K om. C & S om. || K वाघमनिषानेन। 4 K नोनौवन । tt K भूनाथ। + K om. III K adds ! १ गुर्वादिसमौपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादने या शक्का सा सम्बग्थायाम इत्युच्यते ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy