SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तत्त्वाधिगमसूत्रम्। [१०५॥ सू० ] विधानं हेतुविध्यात्* क्षियादित्रिविधी सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहम्य च चयादिभ्यः । तद्यथा । क्षयसम्यग्दर्शनं उपशममम्यग्दर्शनं क्षयोपशमसम्यग्दर्शन मिति । अत्र चौपशमिकक्षायौपशमिकचाथिकाणां परतः परतो विशुद्धिप्रकर्षः ॥ किं चान्यत् । सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥८॥ मत् संख्या क्षेत्र स्पर्शनं कालः अन्तरं भावः अल्पबहुत्वमित्येतेश्च मद्भूत पदप्ररूपणादिभिरष्टाभिरनुयोगद्दारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति। कथमिति 10 चेदुच्यते। सत् सम्यग्दर्शनं किमस्ति ॥नात्यस्तौत्युच्यते । क्कास्तौति चेदुच्यते। अजौवेषु तावनास्ति** । जौवेषु तु भाज्यम् । तद्यथा । गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूत प्ररूपणा कर्तव्या ॥ संख्या। कियत्सम्यग्दर्शनं 15 किं संख्येयमसंख्येयमनन्तमिति। उच्यते। असंख्येयानि * H K हेतुचैविध्यात्तु विविधम्। + K adds विषिर्यम्। + K om. $ K adds तत्वानां। || B नास्तौति अस्तीत्युच्यते । 4K omits चेद। ** K नास्तीनि K omits तु । ++ K भजनीयम्। SS K adds सद्भूतपदप्रका। १ सद्भूत = विद्यमानार्थ ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy