SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम्। ... सू०७।] एभिश्च निर्देशादिभिः षड्भिरनुयोगद्दारैः सर्वेषां भावानां जौवादीनां तत्त्वानां विकल्पशो विस्तरेणाधिगमो भवति । तद्यथा । निर्देशः । को जीवः। श्रौपशमिकादिभावयुको द्रव्यं जौवः । ___ सम्यग्दर्शनपरीक्षायां। किं सम्यग्दर्शनं द्रव्यं । सम्यग्दृष्टि- 5 जीवो ऽरूपी नो स्कन्धो नो ग्रामः ॥ स्वामित्वं। कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम्। अात्मसंयोगेन जीवस्य सम्यग्दर्शनम्। परसंयोगेन जौवस्थाजीवस्य जौवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः । उभयसंयोगेन। जीवस्य? नोजीवस्य जौवयोर- 10. जौवयोर्जीवानामजीवानामिति विकल्या न मन्ति शेषाः२ मन्ति ॥ साधनं । सम्यग्दर्शनं केन भवति । निसर्गादधिगमाद्दा * H K •बिर्जीवो। + K om. K adds च । 5C जीवस्य नोजीक्योरजीवस्य जीवयो जौवानां, B जौवस्य नोनीवस्य * जौवयोः नोजोवयोः जीवानाम्। || K जौवयोजीक्योर्जीवानां मोजौवाभामिति । १ । निश्चयेनोपयुज्यते प्रस्तुते वस्तुनि स निर्देशः। २ नौवस्य जीवस्य । नौवस्य जीवयोः । जीवस्य जीवानाम् । जीवस्थानीवस्य । जौवस्थाजीवयोः। जौवस्थाजीवानाम्। षडित्यर्थः । K gives these as part of भाष्य and adds एते च विकल्पा कचिद भाष्ये न दृश्यन्ते।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy