SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [अ० ८ । सू० १२ ।] अटमोऽध्यायः । १०३. गतिजातिशरोराङ्गो*पाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननास्पर्शरसगन्धवर्णानुपूयं गुरुलघूपघातपराघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरबससुभगसुखरशुभसूक्ष्मपर्याप्तस्थिरादेययांसि से5 तराणि तीर्थकृत्त्वं च ॥ १२ ॥ गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम संघातनाम संस्थाननाम संहनननाम स्पर्मनाम रमनाम गन्धनाम वर्णनाम भानुपुर्वोनाम गुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्चास10 नाम विहायोगतिनाम । प्रत्येकशरीरादीनां मेतराणां नामानि । तद्यथा । प्रत्येकशरीरनाम माधारणशरीरनाम वसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुखरनाम दुःस्वरनाम|| शुभनाम अभनाम सूक्ष्मनाम बादरनाम पर्याप्त नाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम श्रादेयनाम अना15 देयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद्विचत्वारिं शदिधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा । गतिनाम चतुर्विधं नरकगतिनाम तिर्यग्यो निगतिनाम मनुष्यगतिनाम देवगतिनाम ॥ जातिनाम्नो मूलभेदाः * K omits at everywhere. +K संहन everywhere. + Var. S मपूागु । K परघात everywhere. || K दुखरनाम ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy