SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १०४ तत्त्वार्थाधिगमसूत्रम्। [.सू.१२ । पञ्च । तपथा । एकेन्द्रियजातिनाम दौन्द्रियजातिनाम चौन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनामेति ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवी- । कायिकजातिनामानेकविधम् । तद्यथा । द्धपृथिवी-पार्करावालुकोपल-शिला-लवणायस्त्रपु-ताम्र-मौसक-रूप्य-सुवर्ण-वज्रहरिताल-हिङ्गलका-मनःशिला-सस्थकाअनप्रवालकाभ्रपटलाभवालिका जातिनामादि गोमेदक-रुचकाङ्क-स्फुटिकलोहिताक्ष-अलावभास-वैडुर्य-चन्द्रप्रभ गा-चन्द्रकान्त-सूर्यकान्त- 10 जलकान्त-मसारगला**मगर्भ-सौगन्धिक-पुलकारिष्ट-काजनमणिजातिनामादि च ॥ अप्कायिकजातिनामानेकविधम् । तद्यथा । उपल्लेदावश्याय-नौहार-हिम-घनोदक-शुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा । अङ्गार-ज्वाला-लातार्चिमुर्मुर-हाग्निजातिनामादि ॥ वायु- 15 कायिकजातिमामानेकविधम् । तद्यथा। उत्कलिका-मण्डलिकाझञ्झकाथना-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा । कन्द-मूल-स्कन्ध-त्वक्-काष्ठ * K omits इति। + D हिलकं। बभ्रवालका । $ DA and C स्फटिक। || K जाला। K omits चन्द्रप्रभ । ** C गत्व। D धन। + D स्कन्द for कन्द ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy