SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ . १७२ तत्त्वार्थाधिगमसूत्रम्। [अ० । सू० ११।] मदृशः दारुस्तम्भमदृशः* लतास्तम्भसदृशा इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनाख्यातम् ॥ माया प्रणिधिरुपधिनिवतिरावरणं वञ्चना दम्भः कूटमतिमन्धानमनार्जवमित्यनर्थान्तरम् । तस्या मायाणस्तोत्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । वंशकुणमिदृशौ । मेषविषाणसदृशौ गोमूत्रिकामदृशी|| निर्लेखनसदृशौति। अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ॥ __ लाभो रागो गा मिच्छा मूळ स्नेहः कांक्षाभिष्वङ्ग इत्यनन्तरम् । तस्यास्य लोभस्य तौत्रादिभावाश्रितानि निद नानि भवन्ति । तद्यथा। लाक्षारागसदृशः कर्दमरागसदृशः 10 कुसुम्भरागमदृशः हरिद्रारागसदृशा इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ॥ . एषां क्रोधादीनां चतुणे कषायाणां प्रत्यनौकभूताः प्रतिघातहेतवो भवन्ति । तद्यथा । क्षमा क्रोधस्य मार्दवं मानस्यार्जवं मायायाः संतोषो लोभस्थति। नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ श्रायुष्कं चतुर्भेदं नारकं तैर्यग्योनं** मानुषं दैवमिति । 13 * D कारस्तम्भसदृशः। + C om. + KD प्रणधि: K उपधिम् वावरणीं SK कुहंद्र। || D gives this as 4th and निर्लेखन as 3rd. TC m. ** B निर्यग्योनि र नैर्यम्योनि K मानण्यं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy