SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [ ० । ० १ • ] अष्टमोऽध्यायः । 5 राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाष्टमास * स्थितिर्भवति एवं यथोक्तनिमित्तो यस्य क्रोधो ऽनेकविधस्थानौयो। दुरनुनयो भवति स भूमिराजसदृशः । तादृशं क्रोधमनुस्मृतास्तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ वालुकाराजिसदृशो नाम । यथा ं वालुकार्यां काष्ठशलाकाशर्करादीनामन्यतमेन हेतुना राजिसत्पन्ना वाय्वौ रणाद्यपेक्षसंरोहार्वाग्मामस्य रोहति || एवं यथोक्रनिमित्तोत्पत्रो यस्य क्रोधो ऽहोरात्रं पचं मासं चातुर्मास्य संवत्सरं वावतिष्टते स वालुकाराजिसदृशो नाम क्रोधः" । तादृशं क्रोधमनुमृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ उदकराजि10 सदृशो नाम । यथोदके दण्डशलाकाङ्गुल्यादीनामन्यतमेन हेतुना राजिस्त्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति एवं यथोक्तनिमित्तो * यस्य क्रोधो विदुषो ऽप्रमत्तस्य प्रत्यवमर्शेनोत्पत्त्यनन्तरमेव व्यपगच्छति म उदकराजिसदृशः । तादृशं क्रोधमनुस्मृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधो 15 ऽपि न भवति ते निर्माणं प्राप्नुवन्ति ॥ ** मानः स्तम्भो गर्व उत्सेको ऽहंकारो दर्पो मदः स्मय इत्यनर्थान्तरम् । तस्यास्य मानस्य तौत्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । शैलस्तम्भसदृशः श्रस्थिस्तम्भ * C • टमासं स्थिति० । + C अनेकवर्षास्थायौ B अनेकवर्षन्यायौ D वर्षस्यायो only. + C वाद्यौ० । TC omits. SK अर्धात्मासस्य । ** DC यथोक्तनिमिनोत्पन्नो । १७१ ||CD संरोहति । ++ D प्राप्नुवन्तौति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy