SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [. ७ । सू० २८-३१ । ] सप्तमोऽध्यायः । बोगदुःप्रणिधानानादरस्मृत्यनुपस्थापनानि॥२८॥ कायदुःप्रणिधानं वाग्दुःप्रणिधानं मनोदुःप्रणिधानमनादरः स्मृत्यनुपस्थापनमित्येते पञ्च मामायिकव्रतम्यातिचारा भवन्ति ॥ अप्रत्यवे*क्षिताप्रमार्जितोत्सगादाननिक्षेपसंस्ता5 रोपक्रमणानादरस्मृत्यनुपस्थापनानि॥ २६ ॥ , अप्रत्यवेचिताप्रमार्जिते उत्सर्गः अप्रत्यवेक्षिताप्रमार्जितस्थादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ सचित्तसंबद्धसंमिश्राभिषवदुःपक्काहाराः ॥३०॥' 10 मचित्ताहारः मचित्तसंबद्धाहारः सचित्तमंमिश्राहारः अभिषवाहारः दुःपक्काहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१॥ 15 प्रवादे व्यजातस्य मचित्ते निक्षेपः मचित्तपि||धानं परस्खे समिति परव्यपदेशः मात्मय कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति ॥ • BK पत्रपेक्षित। + Probably s has उपक्रम । * D पादानं निक्षेपः। C सचित्तनिक्षेपः || C सचित्तापिधानः ) सचिनापिधानं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy