SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६२ तत्त्वार्याधिगमसूत्रम् । [अ०७। सू. २५-२९ । जवाधस्तिर्यग्व्यतिक्रमक्षेत्रष्टविस्मृत्यन्तधानानि ॥२५॥ अर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मत्यन्तर्धानमित्येते पञ्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृते शो ऽन्तर्धानमिति ॥ आनयन*प्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥२६॥ ___ द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पच्च देशव्रतस्यातिचारा भवन्ति ।। कन्दपकौकुच्यमौखयासमौक्ष्याधिकरणोपभोगा- 10 धिकत्वानि ॥ २७॥ कन्दर्पः कौकुच्चं? मौखर्यमममौक्ष्यांधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तो ऽसभ्यो वाक्प्रयोगो हास्यं च ॥ कौकुच्य॥ नाम एतदेवोभयं दुष्टकायप्रचार संयुक्तम् ॥ मौखये- 15 मसंबद्धबहुप्रलापित्वम् ॥ असमौक्ष्याधिकरणं लोकप्रतीतम् ॥ उपभोगाधिकत्वं चेति ॥ * C adds इति । * V-ar. S यानायन। +K प्रक्षेपाः। $ v-ar. S. कोत्कच्यं ।। || B कोकचो। T D प्रतीचार S perhaps प्रवोचार or प्रकार ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy