________________
१६०
तत्त्वार्थाधिगमसूत्रम् । अ०
७ | सू० ३२, ३४|]
जीवितमरणाशंसामिचानुरागसुखानुबन्धनिदान -
करणानि ॥ ३२ ॥
जीविताशंमा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरण मित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥
तदेतेषु सम्यक्कव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिस्वतिचार - 5 स्थानेषु श्रप्रमादो न्याय इति ।
अत्राह । उक्तानि व्रतानि व्रतिनश्च । श्रथ दानं किमिति । अत्रोच्यते
अनुग्रहार्थं स्वस्यातिसर्गे दानम् ॥ ३३ ॥
श्रात्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेः पाचे 10 ऽतिसर्गे दानम् । किं च
विधिद्रव्यदातृपाचविशेषात्तद्विशेषः ॥ ३४ ॥
विधिविशेषाद् द्रव्यविशेषाद् दाटविशेषात्पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः ॥ तत्र विधिविशेषो नाम देशकालसंपत्श्रद्धामत्कार क्रमाः|| कल्प- 15 नौयत्वमित्येवमादिः॥ ॥ द्रव्यविशेषो ऽनादीनामेव सारजाति - गुणोत्कर्षयोगः ॥ दातृविशेषः प्रतिग्टहोत* *नसूया, त्यागे
* H निदानानि not करणानि ।
+ K पाचातिसर्गः ।
|| D क्रमः ।
** दातुगृहमथेनस्वया ।
+ K omits करणम् ।
SK omits तदु ।
1 BK आदि ।