SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६० तत्त्वार्थाधिगमसूत्रम् । अ० ७ | सू० ३२, ३४|] जीवितमरणाशंसामिचानुरागसुखानुबन्धनिदान - करणानि ॥ ३२ ॥ जीविताशंमा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरण मित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥ तदेतेषु सम्यक्कव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिस्वतिचार - 5 स्थानेषु श्रप्रमादो न्याय इति । अत्राह । उक्तानि व्रतानि व्रतिनश्च । श्रथ दानं किमिति । अत्रोच्यते अनुग्रहार्थं स्वस्यातिसर्गे दानम् ॥ ३३ ॥ श्रात्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेः पाचे 10 ऽतिसर्गे दानम् । किं च विधिद्रव्यदातृपाचविशेषात्तद्विशेषः ॥ ३४ ॥ विधिविशेषाद् द्रव्यविशेषाद् दाटविशेषात्पात्रविशेषाच्च तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः ॥ तत्र विधिविशेषो नाम देशकालसंपत्श्रद्धामत्कार क्रमाः|| कल्प- 15 नौयत्वमित्येवमादिः॥ ॥ द्रव्यविशेषो ऽनादीनामेव सारजाति - गुणोत्कर्षयोगः ॥ दातृविशेषः प्रतिग्टहोत* *नसूया, त्यागे * H निदानानि not करणानि । + K पाचातिसर्गः । || D क्रमः । ** दातुगृहमथेनस्वया । + K omits करणम् । SK omits तदु । 1 BK आदि ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy