SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [ अ० ७ । सू० २३, २४ । ] सप्तमोऽध्यायः । १६१ तदाहृतादानम् ॥ विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः । विरुद्धे हि राज्ये सर्वमेव स्तेययुक्तमादानं भवति ॥ होनाधिकमानोन्मानप्रतिरूपकव्यवहारः कूटतुलाकूट मानवच्च*नादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । प्रतिरूपक5 व्यवहारो नाम सुवर्णरूप्यादौनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । परविवाहकरणेत्वरपरिगृहौतापरिगृहौतागमनानङ्गक्रौडातीवकामाभिनिवेशाः ॥ २३ ॥ परविवाहकरणमित्वपिरिग्रहौतागमनमपरिण्टहौतागमन10 मनङ्गक्रीडा तौकामाभिनिवेश इत्येते पञ्च ब्रह्मचर्यव्रतस्यातिचारा भवन्ति ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासौदासकुप्यप्रमाणातिक्रमाः ॥२४॥ क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धन15 धान्यप्रमाणातिक्रमः दासौदासप्रमाणातिक्रमः कुष्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणाव्रतस्यातिचारा भवन्ति ॥ * B प्रवचनादि। + K adds पर here, B •करणमगारपरपरि । + C तौघातिकामा । 21
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy