SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [च. . । सू० १६] सप्तमोऽध्यायः ! मित्यनन्तरम् ॥ अधिगतजीवाणीवादितत्त्वस्यापि भगवतः* शासनं भावतो ऽभिप्रपत्रस्यासंहार्यमतेः सम्यग्दृष्टेरईप्रोक्षु अत्यन्तसूक्ष्मवतीन्द्रियेषु केवला गमग्राह्येश्वर्येषु यः संदेहो भवति एवं स्यादेवं न स्यादिति सा शंका । ऐहलौकिकपारलौकिकेषु 5 विषयेवाशंमा कांक्षा । सो ऽतिचारः सम्यग्दृष्टेः । कुतः । कांचिता ह्यविचारितगुणदोषः ममयमतिकामति ॥ विचिकित्सा नाम इदमप्यस्तौदमपौति मतिविनुतिः ॥ अन्यदृष्टिरित्यहच्छासनव्यतिरिक्तां दृष्टिमाह । मा द्विविधा । अभिग्टहौता अनभिग्रहीता च । तद्युक्तानां क्रियावादिनामक्रियावादिनाम10 ज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । अत्राह । प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अचोच्यते । ज्ञानदर्शनगुणप्रकर्षाद्भावनं भावतः प्रशंसा । संस्तवस्तु सोपधं निरूपधं भूताभूतगुणवचनमिति** ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १६ ॥ 15 व्रतेषु पञ्चसु गोलेषु च सप्तसु पञ्च पञ्चातौचारा भवन्ति यथाक्रममिति अर्ध्वं यदक्ष्यामः । तद्यथा ॥ * DBK भगवच्छासनं। + D असहार्यमवेः । * B केवलगम C केवलौगम। ६c adds वा । || V-ar.sचाज्ञानिकानां। - Comitst** B सर परगुणवचनमिति । C भूतगुण• and omits सत्यं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy