________________
१५८
तत्वाधाधिगमसूत्रम् । [अ०७। सू.१०,१]
कल्पनीयानामनपानादौनां ट्रव्याणं देशकालश्रद्धा सत्कारक्रमोपेतं पिरयात्मानुग्रहबुड्या संयतेभ्यो दानमिति ॥
किं चान्यदिति मारणान्तिकौं संलेखना जोषिता ॥ १७॥
कालसंहननदौर्बल्योपसर्गदोषाद्धर्मावश्यकपरिहाणिं वाभितो 5 ज्ञात्वावमौदर्यचतुर्थषष्ठाष्टमभक्कादिभिरात्मानं संलिख्य|| संयम प्रतिपद्योत्तमव्रतसंपन्नश्चतुर्विधाहारं प्रत्याख्याय यावलौवं भावनानुप्रेक्षापरः स्मृतिसमाधिबहुलो मारणन्तिकौं संलेखनां जोषिता उत्तमार्थस्याराधको भवतौति ॥ ___ एतानि दिग्नतादौनि शौलानि भवन्ति । निःशल्यो 10 व्रतीति वचनादुक्तं भवति व्रतौ नियतं सम्यगदृष्टिरिति ॥
शङ्काकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचारा":॥१८॥
शाका कांक्षा विचिकित्सा अन्यदृष्टिप्रशंमा संस्तवः इत्येते पञ्च 15 सम्यग्दृष्टेरतीचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलन**
* H राडा for श्रद्धा। + BK परामानमह D परमयात्मानुपह० । + B संखिना।
5 D अवमोदय। || B संलेख।
4 KCD omiti ** Cखलित।