SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५८ तत्वाधाधिगमसूत्रम् । [अ०७। सू.१०,१] कल्पनीयानामनपानादौनां ट्रव्याणं देशकालश्रद्धा सत्कारक्रमोपेतं पिरयात्मानुग्रहबुड्या संयतेभ्यो दानमिति ॥ किं चान्यदिति मारणान्तिकौं संलेखना जोषिता ॥ १७॥ कालसंहननदौर्बल्योपसर्गदोषाद्धर्मावश्यकपरिहाणिं वाभितो 5 ज्ञात्वावमौदर्यचतुर्थषष्ठाष्टमभक्कादिभिरात्मानं संलिख्य|| संयम प्रतिपद्योत्तमव्रतसंपन्नश्चतुर्विधाहारं प्रत्याख्याय यावलौवं भावनानुप्रेक्षापरः स्मृतिसमाधिबहुलो मारणन्तिकौं संलेखनां जोषिता उत्तमार्थस्याराधको भवतौति ॥ ___ एतानि दिग्नतादौनि शौलानि भवन्ति । निःशल्यो 10 व्रतीति वचनादुक्तं भवति व्रतौ नियतं सम्यगदृष्टिरिति ॥ शङ्काकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचारा":॥१८॥ शाका कांक्षा विचिकित्सा अन्यदृष्टिप्रशंमा संस्तवः इत्येते पञ्च 15 सम्यग्दृष्टेरतीचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलन** * H राडा for श्रद्धा। + BK परामानमह D परमयात्मानुपह० । + B संखिना। 5 D अवमोदय। || B संलेख। 4 KCD omiti ** Cखलित।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy