SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [ ० ७ । सू० २० - १२ । ] सप्तमोऽध्यायः । श्रमदिति सद्भावप्रतिषेधो ऽर्थान्तरं महीं च ॥ तत्र सद्भावप्रतिषेधो नाम सद्भूतनिहवो ऽभूतोद्भावनं च । तद्यथा । नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिवः । श्यामाकतण्डुलमाचो ऽयमात्मा श्रङ्गुष्ठपर्वमात्रो ऽयमात्मा श्रादित्यवर्णो 5 निःक्रिय इत्येवमाद्यभूतोद्भावनम् ॥ श्रर्थान्तरं यो गां ब्रवीत्यश्रमश्चं च गौरिति ॥ गर्हेति हिंसापारुष्यपैशून्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेव भवतीति ॥ अत्राह । अथ स्तेयं किमिति । अत्रोच्यते 10 15 श्रदत्तादानं स्तेयम् ॥ १० ॥ स्तेयबुद्ध्या परैरदत्तस्य परिग्टहीतस्य तृणादेर्द्रव्यजातखादानं स्तेयम् ॥ अत्राह । श्रथाब्रह्म किमिति । श्रत्रोच्यते मैथुनमब्रह्म ॥ ११ ॥ स्त्रीपुंसयो मिथुनभावो? मिथुनकर्म वा मैथुनं तदब्रह्म । अत्राह । अथ परिग्रहः क इति । श्रचोच्यते १५५ मूर्छा परिग्रहः ॥ १२ ॥ चेतनावत्वचेतनेषु च वाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परियहः । इच्छा प्रार्थना कामो ऽभिलाषः कांचा गाईं मूर्हेत्यनर्थान्तरम् ॥ * A भूतनिवः for सङ्गत० । + C adds या । + C omits सन्तं । SD मिथुनभावयोमिथुनभावो ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy