SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ९५८ तत्त्वार्थाधिगमसूत्रम् । [अ० 9। सू. १३-१६ ] ... अचाह । ग्टहीमस्तावद्वतानि । अथ व्रतौ क इति । अत्रोच्यते निःशल्यो व्रती ॥ १३॥ मायानिदानमिथ्यादर्शनशल्यैस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवति । व्रतान्यस्य सन्तौति व्रतौ। तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ अगायनगारश्च ॥ १४॥ म एष व्रती विविधो भवति। अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ अचाह। को ऽनयोः प्रतिविशेष इति । अत्रोच्यते अणुव्रतो ऽगारौ ॥१५॥ अणन्यस्य व्रतानीत्यणुव्रतः। तदेवमणुव्रतधरः श्रावको ऽगारी व्रती* भवति ॥ किं चान्यत् दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगा तिथिसंविभागवतसंपन्नश्च ॥ १६ ॥ एभिश्च दिग्वतादिभिरुत्तरवतैः संपन्नो ऽगारौ व्रतौ भवति । * C omits thist + B पोषध everywhere | + Badds परिमाण, H probably does the same |
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy