SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ઉપૂછે तत्वाधाधिगमसूत्रम्। [.सू. ] जगत्कायखभावौ च भावयेत् संवेगवैराग्यार्थम् । तप जगत्वभावो द्रव्याणामनाद्यादिम त्परिणमयुक्ताः प्रादुर्भावतिरोभावस्थित्यन्यतानुग्रहविनाशाः । कायस्वभावो ऽनित्यता दुःखहेतुत्वं निःमारताशचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति। तत्र संवेगो नाम संसारभौरुत्वमारम्भपरि- 5 पहेषु दोषदर्शनादरतिर्धर्म बहुमानो धार्मिकेषु च धर्मश्रवणे धार्मिकदर्शने च मनःप्रमाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंमारनिर्वदोपशान्तस्य बाह्याभ्यन्तरेधूपाधिश्वनभिष्वङ्ग इति ॥ - प्रचाह । उकं भवता हिंसादिभ्यो विरतिव्रतमिति(VII. 1]] 10 तत्र का हिंमा नामेति । अत्रोच्यते प्रमत्तयोगात्प्राण व्यपरोपणं हिंसा ॥८॥ प्रमत्तो यः कायवामनोयोगैः प्राणव्यपरोपणं करोति मा हिंसा । हिंग मारणं प्राणानिपातः प्राणवधः देशनारसंकामपा प्राणव्यपरोपणमित्यनर्थान्तरम् ॥ 15 अत्राह । अथानृतं किमिति । अत्रोच्यते असदभिधानमन्तम् ॥ ६॥ • D adds जगत्खभावतो। + B योगव्यापारी प्राप। + K प्राणि। ब्रामणं। १ अनुग्रहः परस्परोपकारादिलक्षणः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy