SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वाधिगमसूचम् । [१०६ सूरठ-२६।] परात्मनिन्दाप्रशंसे सदसगुणाच्छादनोद्भावने च नौचै!वस्य ॥ २४॥ परनिन्दात्मप्रशंसा सद्गुणाच्छादनममगुणोद्भावन* चात्मपरोभयचं नौचिस्यासका भवन्ति । तविपर्ययो नौचैत्त्यनुत्सेको चोत्तरस्य ॥ २५॥ 5 उत्तरस्येति सूचक्रमप्रामाण्यादुर्गोत्रस्याह । नौचैचिासवविपर्ययो नौवृत्तिरनुत्मेक चोच्चै!त्रस्यास्रवा भवन्ति ॥ विघ्रकरणमन्तरायस्य ॥२६॥ दामादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते मापराधिकस्याष्टविधस्य पृथक् पृथगासवविशेषा भवन्तीति ॥ 10 इति तत्त्वार्थाधिगमे ऽहत्प्रवचनसङ्घहे भाव्यतः षष्ठोऽध्यायः समाप्तः ॥ - * B adds 771 १ नौचैवर्तनं विनयप्रवणवाक्कायचित्तता। उत्सेको गर्वः । वृत्ति = respectful treatment.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy