SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [प० । सू० २२, २३ ।] षष्ठोऽध्यायः । विपरीतं शुभस्य ॥ २२॥ एतदुभयं विपरीतं शुभस्य नाम्न श्रास्रवो भवतीति । किं चान्यत् दर्शनविशुद्धिविनयसंपन्नता शौलव्रतेष्वनतिचारो 5 ऽभौक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसौ सङ्घ साधुसमाधिवैयारत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिमार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३॥ परमप्रष्टा दर्शनविशुद्धिः । विनयसंपन्नता च । शौल10 व्रतेवात्यन्तिको भृशमप्रमादो ऽनतिचारः । अभौक्षणं ज्ञानोप योगः संवेगश्च । यथाशक्ति त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्यकरणम् । अर्हत्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भकिः । मामाथिकादौनामावश्यकानां भावतो ऽनुष्ठानस्यापरिहाणिः । सम्यग्दर्शनादेोक्षमार्गस्य निहत्य 15 मानं करणोपदेशाभ्यां प्रभावना। अर्हच्छासनानुष्ठायिनां श्रुतधराण बालवृद्भुतपस्विशैक्षग्लानादीनां च ममाहोपग्रहानुग्रहकारित्वं प्रवचनवत्मलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न पासवा भवन्तौति ॥ * D यथाशक्तिनस्यागः। + B श्रुतपराणां। D तपखिना शैक्षकमानादौनां । १ संघस्य समाधिकरणम्। साधूनां वैयारत्यकरणम्। or समाधि and वैयारत्य to be applied to both...
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy