SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [१०६ । सू०१६ - २९ ।। निःशौलव्रतत्वं च सर्वेषाम् ॥ १६ ॥ निःशौलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषा - मात्रवो भवति । यथोक्तानि च । अथ देवस्यायुषः क आस्रव इति । अत्रोच्यते सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि 5 दैवस्य ॥ २० ॥ संयमो विरतिव्रतमित्यनान्तरम् । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति [VII. 1] वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनान्तरम्। देशसर्वतो ऽणुमहतो [VII.2] इत्यपि वक्ष्यते ॥ अकामनिर्जरा पराधीनतयानुरोधाचा- 10 कुशलनिवृत्तिराहारादिनिरोधश्च ॥ बालतपः । बालो मूढ इत्यनन्तरम् तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि ॥ तदेवं सरागसंयमः संयमासंयमादौनि च। दैवस्यायुष पासवा भवन्तौति ॥ पाश्रथ नाम्नः क श्रास्त्रव इति । अत्रोच्यते 15 योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न श्रास्रवो भवतौति ॥ * DS तिर्यग्योनमानुषाणामायुषा। + K वक्ष्यति। || C सम्यक्त्वं च। + D omits अपि । $ B निरोधाच for पनरोधाच । T HDC add चाह।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy