SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [अ॰ ६ । सू० १४ – १८ । ] मोऽध्यायः । केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शममोहस्य ॥१४॥ भगवतां परमर्षीणां केवलिनामर्हत्प्रोक्तस्य * च साङ्गोपाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादी दर्शनमो हस्यास्वा इति ॥ 5 कषायोदयात्तौव्रात्मपरिणामश्चारिचमोहस्य ॥ १५ ॥ कषायोदयात्तौव्रात्मपरिणाम?श्चारित्रमोहस्यास्रवो भवति ॥ बचारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ बहारम्भता बहुपरिग्रहता च नारकस्यायुष श्रावो भवति ॥ माया तैर्यग्योनस्य ॥ १७ ॥ माया तैर्यग्योनस्यायुष श्रस्रवो भवति ॥ 10 अल्पारम्भपरिग्रहत्वं स्वभावमादेवार्जवं च मानु षस्य ॥ १८ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवंश च मानुषस्यायुष श्रस्रवो भवति ॥ * K adds वचनस्य । $ D चाश्रव । || C जेवलं । 19 १४५ + B साधकस्य K श्रावकस्य । $ D तीव्र परिणामः । D स्वभावमार्दवं स्वभावाजेयं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy