SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 288 तत्त्वार्थाधिगमसूत्रम्। [१०६ । सू०११-१२ ___ तत्प्रदोषनिहूवमात्सर्यान्तरायासादनीपघाता ज्ञानदर्शनावरणयोः ॥ ११ ॥ पासवो* ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निहवो मात्सर्यमन्तराय श्रामादन उपघात इति ज्ञानावरणासवा भवन्ति । एतैर्हि ज्ञानावरणं कर्म बध्यते ॥ एवमेव । दर्शनावरणस्थेति ॥ दुःखशोकतापाकन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसदेद्यस्य ॥ १२॥ दुःखं शोकस्ताप श्राक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणान्युभयोश्च क्रियमाणान्यसदेद्यस्वास्रवा भवन्तीति ॥ 10 भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्देद्यस्य ॥ १३ ॥ सर्वभूतानुकम्पा अगारिवनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमो ऽकामनिर्जरा बालतपो योगः शान्तिः शौचमिति सद्देद्यस्यास्वा भवन्ति ॥ 15 * H omits चाखवः । + C ज्ञानावरण कर्म D ज्ञानावरणस्य । + K सभूत । १s योग = लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः दण्डभावनिवृत्त्यर्थं - योगाभिधानम् ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy