SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [अ० ६ । सू. १०।] षष्ठोऽध्यायः । १४३ निवर्तनानिक्षेपसंयोगनिसा हिचतुर्द्दित्रिभेदाः परम् ॥ १० ॥ परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत्समासतश्चतुर्विधम् । तद्यथा । निवर्तना निक्षेपः संयोगो निसर्ग 5 इति ॥ तत्र निर्वर्तनाधिकरणं द्विविधम् । मूलगुणनिर्वर्त नाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च। तत्र* मूलगुणनिर्वर्तना पञ्च गरौराणि वाङ्मनःप्राणापानाचा । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ निक्षेपाधिकरणं चतुविधम् । तद्यथा। अप्रत्यवेक्षिानिक्षेपाधिकरणं दुःप्रमार्जित10 निक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधिकरण मिति ॥ संयोगाधिकरणं दिविधम् । भक्तपानसंयोजनाधिकरणमुपकरणमयोजनाधिकरणं च ॥ निसर्गाधिकरणं त्रिविधम् । कायनिसर्गाधिकरणं वाभिसर्गाधिकरणं मनो निसर्गाधिकरणमिति ॥ 15 अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परा यिकेर्यापथयोरास्रव इति [VL. 5] । साम्परायिकं चाष्टविधं वक्ष्यते [VI. 26] । तत् किं सर्वस्याविशिष्ट प्रास्रव आहोस्वित्प्रतिविशेषो ऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृति कृति प्राप्यास्रवविशेषो भवति । तद्यथा * D omits. - - # D अप्रत्यपेक्षित र अप्रत्यपेक्षित। - -+-Dग्राणापानस। K संयोग ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy