SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । ०द्दा० । ] कायवाङ्मनाये।गविशेषात्त्रिविधं भवति । तद्यथा । कायसंरम्भः वाक्संरम्भः मनःसंरम्भः कायसमारम्भः वाक्यमारम्भः मनःसमारम्भः कायारम्भः वागारम्भः मनारम्भ इति ॥ एतदप्येकशः * कृतकारितानुमतविशेषात्त्रिविधं भवति । तद्यथा । कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः कृतवाक्संरम्भः कारितवाक्- 5 संरम्भः श्रनुमतवाकसंरम्भः कृतमनःसंरम्भः कारितमनः संरम्भः श्रनुमतमनःसंरम्भः । एवं समारम्भारम्भावपि ॥ तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् । तद्यथा । क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकाय - 10 संरम्भः लाभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनायोगाभ्यामपि वक्तव्यम् । तथो समारम्भारम्भौ ॥ तदेवं जौवाधिकरणं समासेनैकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ॥ संरम्भः सकषायः || परितापनया भवेत्समारम्भः । आरम्भः प्राणिवधः॥ त्रिविधो योगस्ततो ज्ञेयः ** ॥ अत्राह । अथाजीवाधिकरणं किमिति । अत्रोच्यते १४२ * C तदप्ये | + D adds भवति । + D adds इति । 8 C मिति । C प्राणिवधस्त्वारम्भः। 15 || CD. संकल्पः । ** MSS. give this verse, but neither S or H comment on this verse, which is very strange when we remember that S mostly comments on every word of भाष्य ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy