SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू० ७-८।] षष्ठोऽध्यायः । १४१ तीव्रमन्दज्ञाताज्ञातभाववौर्याधिकरणविशेषेभ्यस्तविशेषः ॥ ७॥ मांपराथिकात्रवाणां* एषामेकोनचत्वारिंशत्साम्परायिकाणां तौबभावात् मन्दभावानातभावादज्ञातभावादिौर्यविशेषादधि5 करण विशेषाच्च विशेषो भवति । लघुर्लघुतरो लघुतमस्तोत्रस्तीव्रतरस्तौव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ॥ अत्राह । तीव्रमन्दादयो भावा लोकप्रतीताः । वीर्य च जीवस्य बायोपशमिकः क्षायिको वा भाव इत्युक्तम् [II. 4. 5] । अथाधिकरणं किमिति । अत्रोच्यते अधिकरणं जीवाजीवाः ॥८॥ अधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् [VI. 9] । एतदुभयं जौवाधि करणमजीवाधिकरणं च ॥ तत्र 15 आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत? कषायविशेषैस्विस्त्रिस्त्रिश्चतुश्चैकशः ॥ ६॥ श्राद्यमिति सूत्रक्रमप्रामाण्यानीवाधिकरणमाह । तत्समासतस्त्रिविधम् । संरम्भः समारम्भ श्रारम्भ इति ॥ एतत्पुनरेकशः 10 * Some MSS. omit. + D एषामेकोद्वचत्वारिंशतः । * B adds भावविशेषात् । $ CDS अनुमति here and throughout this सूच। .
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy