SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ तत्त्वार्थाधिगमसूत्रम्। [.५। २०५६०९०।] प्रदेशसंहारविसगाभ्यां प्रदीपवत् ॥ १६ ॥ जीवस्य हि प्रदेशानां संहारविमर्गाविष्टौ प्रदीपस्येव । तद्यथा । नैववर्त्यग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागा*रशाला प्रकाशयत्यखीमपि माणिकावृतः माणिकां द्रोणतो द्रोणमाढकावृतश्चाढकं प्रस्थावृतः प्रस्थं पाण्यावृतो पाणिमिति। । एवमेव प्रदेशानां संहारविमर्गाभ्यां जौवो महान्तमणुं वा पञ्चविधं शरीरस्कन्ध धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायाँ व्यानोतौत्यवगाहत इत्यर्थः । धर्माधर्माकामजीवानां परस्परेण पुद्गलेषु च वृत्तिन विरुध्यते ऽमूर्तत्वात् ॥ अचाह । सति प्रदेशसंहारविमर्गसंभवे कस्मादमङ्येयभागा- 10 दिषु जौवानामवगाहो भवति नैकप्रदेशादिष्विति । अत्रोचते। मयोगत्वात्ममारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ॥ पनाह । उकं भवता धर्मादौनस्तिकायान् परस्तापक्षणतो वच्याम इति [v. 1] । तत्किमेषां लक्षणमिति । अचोचते 15 गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः॥ १७॥ गतिमतां गतेः स्थितिमतां च स्थितरुपग्रहो धर्माधर्मयोरुपकारो यथामयम् । उपग्रहो निमित्तमपेचा कारणं हेतरित्यनर्थान्तरम। उपकारः प्रयोजनं गुणो ऽर्थ इत्यनर्थान्तरम् ॥ * B कुटाकार। + D उपपही। + A. B समुदयं। SC omits this clause.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy