SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ .[१९५। सू० ११-१५।]. बाथमोऽध्यायः । १.२ नायो॥११॥ पणोः प्रदेशा न भवन्ति । अनादिरमध्यो इप्रदेशो हि परमाणुः ॥ लोकाकाशे ऽवगाहः ॥ १२॥ अवगाहिनामवगाहो लोकाकाशे भवति ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कस्ने खोकाकाशे ऽवगाहो भवतीति ॥ एकप्रदेशादिषु भाज्यः पुगलानाम् ॥ १४ ॥ प्रदेशमध्येयामध्येयानन्तप्रदेशानां पुगलानामेकादिवाकासदैगेषु माज्यो ऽवगाहः। भाज्यो विभाज्यो विकल्प इत्य10 नर्थान्तरम् । तद्यथा। परमाणोरेकस्मिन्नेव प्रदेशे। घणुकस्यै कस्मिन् दयोश्च । अणुकस्यैकस्मिन् इयोस्त्रिषु च। एवं चतुरणुकादौना मध्येयामद्ध्येयप्रदेशस्यैकादिषु मयेथेश्वमङ्येयेषु च। अनन्तप्रदेशस्य .. .. ........... असङ्ख्येयभागादिषु जीवानाम् ॥ १५ ॥ 15 शोकाकाशप्रदेशानाममद्ध्येयभागादिषु जौवानामवगाहो भवति । पा सर्वलोकादिति ॥ ... .. ... अचाह । को हेतरमध्येचभागादिषु जीवानामवगाहो भवतीति । अचीच्यते * D सनिा . + D एकप्रदेशादिषः।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy