SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२५ [• ५। सू. १८-२० । पञ्चमोऽध्यायः । आकाशस्यावगाहः ॥ १८॥ अवगाहिनां धर्माधर्मपुगसजीवानामवगाह श्राकाशस्योपकारः। धर्माधर्मयोरन्तःप्रवेशसंभवेन पुगलजीवानां संयोगविभागै श्चेति ॥ 5 शरीरवामनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ पञ्चविधानि परौराण्यौदारिकादीनि वामनः प्राणापानाविति पुगलानामुपकारः । तत्र गरौराणि यथोक्तानि [II. 37] । प्राणापानौ च नामकर्मणि व्याख्यातौ [IVII. 10 ]। दौन्द्रि यादयो जिकेन्द्रिय योगाझाषात्लेन टन्ति नान्ये। मंजिनय 10 मनखेन सान्ति नान्य इति। वक्ष्यते हि मकवायत्वानीवः कर्मणो योग्यान् पुद्गलानादत्त इति [VIII. 2 ] । किं चान्यत् सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ सुखोपग्रहो दुःखोपग्रहो जौवितोपग्रहो मरणोपग्रहति 15 पुनसानामुपकारः। तद्यथा । दृष्टाः परिमगन्धवर्णशब्दाः सुखस्योपकारः। अनिष्टा दुःखस्य । खानाच्छादनानुलेपन भोजनादौनि विधिप्रयुतानि जीवितस्थानपवर्तनं चायुष्कस्य । विषशस्त्राग्यादीनि मरणस्थापवर्तनं चायुष्कस्य ॥ • संयोगा। + D चनुलेपनापानभोजनादौनि। १ s चशब्दादन्तम्भवेशसंभवेनोपकारः संयोगविभागैश्चेति योजनीयम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy