SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२२ तत्त्वार्याधिगमसूत्रम् । [अ० । पत्राह। उकं भवता प्रदेशावयवबहावं, कायसंचमिति । तस्मात्क* एष धर्मादीनां प्रदेशावयवनियम इति। चोयते। सर्वेषां प्रदेशाः' मन्यन्यत्र परमाणोः। अवयवास्तु स्कन्धानामेव । वक्ष्यते झणवः स्कन्धाश्च संघातभेदेभ्य उत्पद्यन्त इति [V. 25. 26 ] ॥ नत्र . असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७॥ प्रदेशो नामापेक्षिकः सर्वसूक्ष्मस्तु? परमाणोरवगाह इति । । जौवस्य च ॥८॥ एकजीवस्य चामड्येयाः प्रदेशा भवन्नौति ॥.. आकाशस्यानन्ताः॥ 10 लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधर्मेकजौवैस्तुल्याः ॥ सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ १०॥ .. महोबा अमङ्येया अनन्ताय पुगलानां प्रदेशा भवन्ति । । अनन्ता इति वर्तते ॥ 15 • B तक। C एष। अन्य पर०। D सर्वसूचास्य । १ ये न जातुचिद्दस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः । ये तु विशक-, लिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति ते ऽवयवा इत्यादि विशेषः। . २३ धर्माधमाकाशजीवाणगां न सन्त्यवयवाः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy