SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [अ. ४ । सू० ४३, 88 1] -चतुर्थोऽध्यायः। ११७ परा स्थितिः मा लान्तके जघन्या। एवमा सर्वार्थसिद्धादिति । (विजयादिषु चतुषु परा स्थितिस्त्रयस्त्रिंशत्मागरोपमाणि सा त्व जघन्योत्वष्टा सर्वार्थसिद्ध इति) ॥ - नारकाणां च द्वितीयादिषु ॥४३॥ 5 नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरनन्तरा परतः परतो ऽपरा भवति। तद्यथा। रत्नप्रभायां नारकाणामेकं मागरोपमं परा स्थितिः मा जघन्या शर्कराप्रभायाम्। त्रौणि मागरोपमाणि परा स्थितिः शर्करा10 प्रभायां मा जघन्या वाचुकाप्रभायामिति । एवं सर्वासु । तमः प्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः सा जघन्या महातमःप्रभायामिति ॥ दश वर्षसहस्राणि प्रथमायाम् ॥४४॥ प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः ॥ * Bomits. १ तत्र विजयादिषु चतुर्यु जघन्येनैकत्रिंशदुत्कर्षण हात्रिंशत् सर्वार्थ सिद्धे त्रयस्त्रिंशत्सागरोपमाण्यजघन्योत्कृया स्थितिः । भाष्यकारेण तु सर्वार्थसिद्धे ऽपि जघन्या हात्रिंशत्मागरोपमाण्यधौता तन्न विद्मः केनाप्यभिप्रायेण ॥ The passage in bracket does not form part of the text according to S. Mss., and H give it.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy