SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११६ तत्त्वार्थाधिगमसूत्रम् । [५० । सू. इह-४२] 5 विजयादिषु चतुर्वप्येकेनाधिका द्वात्रिंशत् । साप्येकमाधिका सर्वार्थसिद्ध त्रयस्त्रिंशदिति ॥ __ अत्राह । मनुष्यतिर्यग्योनिनानां परापरे स्थिती व्याख्याते । अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति । अत्रोच्यते अपरा पल्योपममधिकं च ॥ ३८ ॥ सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टत्यनर्थान्तरम्। तत्र सौधर्मे ऽपरा स्थितिः पल्योपममैशाने पल्योपममधिकं च ॥ 10 सागरोपमे ॥ ४० ॥ मनत्कुमारे ऽपरा स्थिति सागरोपमे ।। अधिके च ॥४१॥ माहेन्द्रे जघन्या स्थितिरधिके वे सागरोपमे ॥ परतः परतः पूर्वा पूर्वानन्तरा ॥४२॥ माहेन्द्रात्परतः पूर्वा परानन्तरा जघन्या स्थितिर्भवति । 15 तद्यथा । माहेन्द्र परा स्थितिर्विशेषाधिकानि सप्त मागरोमाणि मा ब्रह्मलोके जघन्या भवति। ब्रह्मलोके दश सागरोपमाणि * C बजघन्योत्कृष्टा + C कटा। + C सानत्कुमारे। $ B D only परतः oncel | C पूर्वा D पूर्वा पर्वा परानकारा।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy