SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११ तवाची चिममसूत्रम् 1281 सू० ४५-५१ ।] भवनेषु च ॥ ४५ ॥ भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥ व्यन्तराणां च ॥ ४६ ॥ * व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः ॥ परा पल्योपमम् ॥ ४७ ॥ व्यन्तराणां परा स्थितिः पत्योपमं भवति ॥ ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति ॥ ग्रहाणामेकम् ॥ ४८ ॥ ग्रहाणामेकं पस्योपमं परा स्थितिर्भवति ॥ नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमा । परा स्थितिर्भवति ॥ तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च ? पल्योपमचतुर्भागः परा स्थितिः ॥ * D adds भवनवासिववत् । $ D चषेपस्थोपमं । + D ग्रहणामेकं । $ D omits. 5 10
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy