________________
[ब. ४ । सू० ३७, ३८।] चतुर्थोऽध्यायः। ..
विशेषचिसप्तदशैकादशत्रयोदशपञ्चदशभिरधि
कानि च ॥ ३७॥ एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति। मतेति वर्तते । तद्यथा । माहेन्द्रे सप्त विशेषाधिकानि । 5 ब्रह्मलोके त्रिभिरधिकानि मप्त दशेत्यर्थः। लान्तके सप्तभिरधिकानि सप्त चतुर्दशेत्यर्थः। महाशके दशभिरधिकानि सप्त सप्तदशेत्यर्थः। सहस्रारे एकादशभिरधिकानि सप्त ऋष्टादशेत्यर्थः । अानतप्राणतयोस्त्रयोदशभिरधिकानि सप्त विंशति
रित्यर्थः । *पारणच्युतयोः पञ्चदशभिरधिकानि सप्त दाविं10 शतिरित्यर्थः ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विज
यादिषु सर्वार्थसिद्धे च ॥ ३८॥ धारणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु अवेयकेषु विजयादिषु सर्वार्थमिद्धे च। श्रारणच्युते द्वाविंशति15 |वेयकेषु पृथगेकैकेनाधिका त्रयोविंशतिरित्यर्थः । एवमेकैकेना
धिका सर्वेषु नवसु यावत्मर्वेषामुपरि नवमे एकत्रिंशत् । मा
• C भारण्या।
+ C चारण्य ।
१ । विजयादिष्विति तु घधिकसङ्ग्यानियमार्थः सर्वार्थसिद्ध इति चाजघन्योत्कृष्ठसङ्ग्यानियमार्थः ।