SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११४ तत्वार्थाधिगमसूत्रम् । [. सू० ३१-३६।] मध्यर्ध परा स्थितिः । दयोईयोर्यथोक्योर्भवनवामौयोः पूर्वो* दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ॥ शेषाणां पादोने ॥३१॥ शेषाणां भवनवासिय्वधिपतीनां वे पस्योपमे पादोने परा स्थितिः। के च शेषा उत्तरार्धाधिपतय इति ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२॥ असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासयं परा स्थितिर्भवति ॥ सौधमादिषु यथाक्रमम् ॥ ३३ ॥ सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्वक्ष्यते ॥ 10 सागरोपमे ॥ ३४॥ मौधर्म कल्पे देवानां परा स्थिति सागरोपमे इति ॥ अधिके च ॥३५॥ ऐशाने द्वे एव सागरोपमे अधिके परा स्थितिर्भवति ॥ सप्त सनत्कुमारे ॥ ३६॥ सनत्कुमारे कल्ये सप्त मागरोपमाणि परा स्थितिर्भवति ॥ 15 * B पूर्वयोः D •पूर्वनिर्दिष्टो यः स दक्षिणार्धाधिपतिरपर उतराधिपनिरिति । + Comits.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy