________________
[ अ० ४ । ० २७-३० ।] चतुर्थोऽध्यायः ।
विजयादिषु विचरमाः ॥ २७ ॥
विजयादिष्वनुत्तरेषु विमानेषु देवा दिचरमा भवन्ति । दिचरमा इति ततयुताः परं द्विर्जनित्वा विध्यन्तौति । सकृत्सर्वार्थसिद्धमहाविमानवासिनः । शेषास्तु भजनीयाः ॥ 5 अत्राह । उक्तं भवता जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरिति [ II. 6] तथा स्थितौ तिर्यग्योनीनां चेति [ III. 126 ]। श्रस्रवेषु च माया तैर्यग्योनस्येति [ VI. 17 ] । तत्के तिर्यग्योनय इति । श्रत्रोच्यते
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥
10 surfaces नारक देवेभ्यो मनुष्येभ्यश्च यथोक्तेभ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति ॥
अत्राह । तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । श्रथ देवानां का स्थितिरिति । श्रत्रोच्यते
15
स्थितिः ॥ २६ ॥
15
११३
स्थितिरित्यत ऊर्ध्वं वच्यते ॥
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥३०॥
भवनेषु तावद्भवनवासिनां दक्षिणार्धाधिपतीनां पल्योपम
D omits.
+ D adds नारक ।