SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [ अ० ४ । ० २७-३० ।] चतुर्थोऽध्यायः । विजयादिषु विचरमाः ॥ २७ ॥ विजयादिष्वनुत्तरेषु विमानेषु देवा दिचरमा भवन्ति । दिचरमा इति ततयुताः परं द्विर्जनित्वा विध्यन्तौति । सकृत्सर्वार्थसिद्धमहाविमानवासिनः । शेषास्तु भजनीयाः ॥ 5 अत्राह । उक्तं भवता जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरिति [ II. 6] तथा स्थितौ तिर्यग्योनीनां चेति [ III. 126 ]। श्रस्रवेषु च माया तैर्यग्योनस्येति [ VI. 17 ] । तत्के तिर्यग्योनय इति । श्रत्रोच्यते औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥ 10 surfaces नारक देवेभ्यो मनुष्येभ्यश्च यथोक्तेभ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति ॥ अत्राह । तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । श्रथ देवानां का स्थितिरिति । श्रत्रोच्यते 15 स्थितिः ॥ २६ ॥ 15 ११३ स्थितिरित्यत ऊर्ध्वं वच्यते ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥३०॥ भवनेषु तावद्भवनवासिनां दक्षिणार्धाधिपतीनां पल्योपम D omits. + D adds नारक ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy