SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तत्त्वाधिगमसूत्रम् । [अ०४ । ०२५, २६ ।] लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्ते ऽभिगच्छन्ति च । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात्संसारदुःखार्त्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामर्हतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । श्रभिनिःक्रमणाय * च कृतसंकल्पाभगवतो ऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ श्रत्राह । के पुनले कान्तिकाः कतिविधा वेति । अत्रोच्यते ११२ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥ ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु नापि परतः । ब्रह्मलोकं परिवृत्त्याष्टासु दिचु श्रष्टविकल्पा 10 भवन्ति । तद्यथा । सारस्वतादित्यवद्भ्यरुणगर्दतोय तुषिताव्याबाधमरुतः ? (अरिष्टाश्च ) ॥ २६ ॥ एते सारखतादयो ऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिचु प्रदक्षिणं भवन्ति यथासङ्ख्यम् । तद्यथा । पूर्वोत्तरस्यां 15 दिशि सारस्वताः पूर्वस्यामादित्या इत्येवं शेषाः ॥ * D अभिनिःक्रमणे । + D ‡ D here and elsewhere लौकान्तिकाः । $ C • ताव्याबाधारिष्टमयतः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy