SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० २४ । चतुर्थोऽध्यायः । १११ पौतपद्मशक्कलेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पौतलेण्याः सौधर्मेशानयोः । त्रिषु पद्मलेण्याः सनत्कुमारमाहेन्द्रब्रह्मालोकेषु । शेषेषु लान्तकादिवासर्वार्थसिद्धाच्छुक्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥ 5 अत्राह। उक्तं भवता द्विविधा वैमानिका देवाः कल्योपपन्नाः कल्पातीताश्चेति । तत्। के कल्या इति अत्रोच्यते ॥ . प्राग्वेयकेभ्यः कल्याः॥२४॥ प्राग्गैवेयकेन्यः कल्पा भवन्ति सौधर्मादय पारणाच्युतपर्यन्ता इत्यर्थः । अतो ऽन्ये कल्पातीताः ॥ 10. अत्राह। किं देवाः सर्व एव सम्यग्दृष्टयो यद्भगवतां परमर्षीणमहतां जन्मादिषु प्रमुदिता भवन्ति इति। अत्रोच्यते। न सर्वे सम्यग्दृष्टयः किं तु सम्यग्दृष्टयः मद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगच्छन्ति च । मिथ्यादृष्टयो ऽपि च + C नत । * KD पौनलेश्याः सौधर्मेशानयोः। + B सद्धर्मबहुमाना देवा। १ मलयगिरि in his commentary on वृहत्संग्रहणौ by जिनभद्रगणिक्षमाश्रमण says: -अाह च तत्त्वार्थटीकाकारो हरिभद्रसूरिः। भावले श्याः घडपौष्यन्ते देवानां प्रतिनिकायमिति ॥ The same author in his commentary on प्रज्ञापनासूत्र (Calcutta Edition, p. 365 A), says:यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटौकायां भावितमिति ततो ऽवधार्यः । From this it is clear that मलयगिरि also composed a commentary on तत्त्वार्थ ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy