SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११० तत्त्वार्थाधिगमसूत्रम् । [अ० ४ । सू० २३ । ग्रैवेयकेभ्य उपपातः । अन्यस्य सम्यग्दृष्टेः संयतस्य भजनौयं पासर्वार्थसिद्धात् । ब्रह्मलोकादूर्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधरापामिति ॥ अनुभावो विमानानां सिद्धि क्षेत्रस्य चाकाशे निरालम्बस्थिती लोकस्थितिरेव हेतुः । लोकस्थिति कानुभावो लोकखभावो जगद्धर्मो ऽनादिपरिणामसन्ततिरित्यर्थः। 5 सर्वे च देवेन्द्रा ग्रैवेयादिषु च देवा भगवतां परमर्षोणमर्हतां जन्माभिषेकनिःक्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेवासोनाः शयिताः स्थिता वा सिहसैवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयालोकानुभावत एव वा । ततो जनितोपयोगास्तां भगवतामनन्यमदृौं तीर्थकरनामकर्मोद्भवां 10 धर्मविभूतिमवधिनालोच्य? संजातसंवेगाः सद्धर्मबहुमानाकचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाञ्जलि**प्रणिपातनमस्कारोपहारैः पिरममंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ . अत्राह । त्रयाणां देवनिकायानां लेश्या नियमो ऽभिहितः। अथ वैमानिकानां केषां का लेश्या इति । अत्रोच्यते ॥ पौतपद्मशुक्लेश्या विविशेषेषु ॥ २३ ॥ उपर्युपरि वैमानिकाः मौधर्मादिषु इयोस्त्रिषु शेषेषु च 15 * B C सिद्धक्षेत्र त्य। + D अनादिपरिणामः सन्ततिरित्यर्थः। * C सहस व । SC चालोक्य । || C सहमबहुमानाः। D अवाप्नुवन्ति । ** D प्रर स्यानाञ्जलि। tt Badds परम ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy