SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [अ० । सू० २२ ।] चतुर्थोऽध्यायः । सनत्कुमारे द्वादश । माहेन्द्रे ऽष्टौ । ब्रह्मलोके चत्वारि शतमहस्त्राणि । लान्तके पञ्चाशत्महस्राणि । महाशके चत्वारिंशत् । महसारे षट् । पानतप्राणतारणाच्युतेषु* सप्त शतानि । अधो 5 पैवेयकाणी शतमेकादशोत्तरम् । मध्ये सप्तोत्तरम् । उपर्यकमेव शतम् । अनुत्तराः पञ्चैवेति । एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिमङ्ख्या चतरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानौति ॥ स्थानपरिवारशक्तिविषयसंपत्स्थितिम्वल्पाभिमानाः परमसुखभागिन उपर्युपरौति ॥ 10 उच्छासाहारवेदनोपपातानुभावतश्च साध्याः ॥ उच्छासः सर्वजघन्यस्थितीनां देवानां सप्तम स्तोकेषु आहार चतुर्थकालः । पल्योपमस्थितीनामन्तर्दिवसस्योच्छासो दिवसपृथक्कस्याहारः । यस्य यावन्ति सागरोपमानि स्थितिस्तस्य ताव खर्धमासेषूच्छासस्तावस्खेव वर्षसहस्रेख्वाहारः ॥ देवानां सद्देदनाः 15 प्रायेण भवन्ति न कदाचिदसवेदनाः। यदि चासवेदना|| भवन्ति ततो ऽन्तर्मुहूर्तमेव भवन्ति न परतो ऽनुबद्धवाः मद्देदमास्वस्कृष्टेन षण्मामान् भवन्ति ॥ उपपातः। प्रारणाच्युतादूर्ध्वमन्यतीर्थाटनामुपपातो न भवति । स्वलिङ्गिनां भिवदर्शनानामा* B and C omit धारण। + B प्रेवैयाणां । * Probably considers this to be a sātra. C सप्तखोका । S K D अन्यनौथिकानाम्। ॥ S यदासद्देदना । १ सूत्रेणानुपास्तमुपर्युपरिहौनमुच्छ्रासाद्युपन्यस्यति भाष्यकारः ॥ Some Mss. give this as a separate sūtra.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy