SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ॰ ४ । भ्रू० २२ । ] परौति ॥ श्रवधिविषयतो ऽधिकाः सौधर्मेशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगमयेयानि योजन * सह स्त्राष्यूर्ध्वमास्नभवनात् । सनत्कुमारमाहेन्द्रयोः शर्कराप्रभां पश्यन्ति तिर्थगमयेयानि योजनशतसहस्रा प्यूर्ध्वमास्त्रभवनात् । इत्येवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्नां लोक- 5 arti यन्ति । येषामपि क्षेत्रतस्तुल्यो ऽवधिविषयः तेषामपर्युपरि विद्धितो ऽधिको भवतीति ॥ १०० गतिशरीरपरिग्रहाभिमानतो हौनाः ॥ २२ ॥ महापरिग्रहत्वेनाभिमानेन गतिविषयेण शरीरमहत्त्वेन चोपर्युपरि हौनाः । तद्यथा । द्विसागरोपमजघन्यस्थितीनां 10 देवानामासप्तम्यां गतिविषयस्तिर्यगमयेयानि योजनकोटीकोटीसहस्राणि ततः परतो जघन्यस्थितीनामेकैक होना भूमयो यावत्तृतीयेति । गतपूर्वा ? गमिष्यन्ति च तृतीयांll देवाः परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः श्रदामोन्याच्चोपर्युपरि देवा न गतिरतयो 15 भवन्ति ॥ सौधर्मेशानयो कल्पयोर्देवानां शरोरोच्छ्रायः सप्तारत्नयः । उपर्युपरि द्वयोर्द्वयोरेकारनिहना श्रसहस्रारात् । श्रानतादिषु तिस्रः । ग्रैवेयकेषु द्वे । अनुत्तरे एका दति ॥ सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशाने ऽष्टाविंशतिः । * C!has शतसहस्र । SB गति पूर्वा । + D लोकनाडीं । || C D टतौयायां । ‡ C ग्रं. १००० । ना B अनुत्तरेष्वेका ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy