SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० २१।] चतुर्थोऽध्यायः । १०७ सिद्धा इति सर्वार्थसिद्धाः । विजितप्रायाणि वा कर्माभिरुपस्थितभद्राः परोषहैरपराजिताः सर्वार्थषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति । स्थितिप्रभावसुखद्युतिलेश्याविशुद्धौन्द्रियावधिर्धाव5 घयतो ऽधिकाः॥२१॥ • यथाक्रमं चैतेषु मौधर्मादिषूपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्यादिभिरर्थैरधिका भवन्ति ॥ तत्र स्थितिरुत्कष्टा जघन्या च परस्तादच्यते । इह तु वचने प्रयोजनं येषामपि ममा भवति तेषामप्युपर्युपरि गुणा*धिका भवतीति 10 यथा प्रतौयेतां ॥ प्रभावतो ऽधिकाः । यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणं सो ऽनन्तगुणाधिक उपर्युपरि । मन्दाभिमानतया वल्पतरसंक्लिष्टत्वादेते न प्रवनन्त इति ॥ क्षेत्रस्वभावजनिताच शुभपुद्गलपरिणमात्सुखतो द्युतितश्चानन्तगुणप्रकर्षणाधिकाः ॥ लेश्याविशुयाधिकाः । '15 लेश्यानियमः परस्तादेषां वक्ष्यते । इह तु वचने प्रयोजना यथा गम्येत यत्रापि विधानतस्तुल्यास्तत्रापि विशुद्धितो ऽधिका भवन्तौति। कर्मविद्धित एव वाधिका भवन्तौति ॥ इन्द्रियविषयतो ऽधिकाः । यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्कृष्ट तरगुणत्वादल्पतरसंक्लेशत्वाचाधिकमुपयु * C गुणनो ऽधिका। + D प्रतौयेता -+ D त्वाच । $ C नियमं वक्ष्यति। IV. 28. | Some Mss. omit प्रयोजनं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy