SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [श्र० ४ । सू० १५ ।] ऽनिर्देभ्यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति न तु निर्दिशन्ति परमनिरुद्धत्वात् । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहण निसर्गयोः करणप्रयोगासम्भव इति । ते त्वमयेया श्रावलिका । ताः मयेया उच्छ्रासस्तथा निःश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थ मनसः 5 पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । ते ऽष्टात्रिंशदधें च नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पचः । तौ द्वौ शुक्लकृष्णौ मासः । तौ दौ मासातृतुः । ते त्रयोः ऽयनम् । ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिता*ख्या युगम् । तन्मध्ये ऽन्ते चाधिकमा - 10 सकौ । सूर्यभवनचन्द्रनक्षत्राभिवर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एवं ता ? न्ययुतकमलन लिनकुमुदतुद्यटटाववा || हाहाहू"हचतुरशौतिशतसहस्त्रगुणाः मयेयः कालः । श्रत ऊर्ध्वसुपमा नियतं वच्यामः । तद्यथा हि नाम योजनविस्तीर्ण 15 योजनोच्छ्रायं वृत्तं पयमेकरात्राद्युत्कृष्टमप्तराचजातानामङ्गलोम्नां गाढं** पूर्ण स्याद्वर्षशतादर्षशतादेकैकस्मिन्त्रयिमाणे यावता १०४ * C adds चन्द्र । D omits साखा । + B_D_add विंशतियुगैर्वर्षशतं दशभिर्वर्षशतैर्वर्षसहस्रं वर्षसहस्रं शतगुणं वर्षशतसहस्रंौं । † D पूर्वाङ्गं चतुरशौतिशतसहखगुणितं पूर्वं । $ Comits तानि । || K चडड and अबब, B अपवा । ** D माढपणं । D हाचतु ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy