SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० १६-१८।] चतुर्थोऽध्यायः । १०५ कालेन तद्रिकं स्यादेतत्पल्योपमम् । तद्दशभिः कोटाकोटिभिर्गुणितं सागरोपमम् । तेषां कोटाकोव्यश्चतस्रः सुषमसुषमा । तिस्रः सुषमा । वे सुषमदुःषमा । द्विचत्वारिंशदर्षसहस्राणि हित्वा एका दुःषमसुषमा। वर्षसहस्राणि एकविंशतिर्दुःषमा । 5 तावत्येव दुःषमदुःषमा। ता अनुलोमप्रतिलोमा अवसर्पिष्णुत्मर्पिण्यौ भरतैरावतेष्वनाद्यनन्तं परिवर्तते ऽहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणहानिवृद्धी अशुभ परिणामवृद्धिहानी। अवस्थितावस्थितगुणाचैकैकान्यत्र । तद्यथा । कुरुषु सुषमसुषमा हरिरम्यकवासेषु सुषमा हैमवतहरण्यवतेषु 10 सुषमदुःषमा? विदेहेषु मान्तरौपेषु दुःषमसुषमा इत्येवमादिर्मनुष्यक्षेत्र पर्यापनः कालविभागो ज्ञेय इति । बहिरवस्थिताः ॥ १६ ॥ नृलोकादहिज्योतिषका अवस्थिताः । अवस्थिता इत्यविचारिणो ऽवस्थितविमानप्रदेशा अवस्थितलेश्याप्रकाशा इत्यर्थः । 15 सुखशीतोष्णरम्मयश्चेति ॥ वैमानिकाः॥१७॥ चतुर्थो देवनिकायो वैमानिकाः। ते ऽत ऊचं वक्ष्यन्ते । विमानेषु भवा वैमानिकाः ॥ कल्पोपपन्नाः कल्यातीताश्च ॥ १८॥ * D has plural in all these in this connection. + B चशभामाम् विहानी। - - + B गुणाकैकान्यन । $ K सुषमदुःषमानभावो । 14
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy