SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । अ० ४। सृ० १२ । ] स्कन्दिका महास्कन्दिका महावेगाः प्रतिच्छन्ना श्राकाशगा इति ॥ पिशाचाः पञ्चदशविधाः । तद्यथा । कूश्माण्डाः पटका* जोषा श्राका: काला महाकालाश्वौचा | श्रचौक्षास्तालपिशाचा मुखर पिशाचा श्रधस्तारका देहा महाविदे?हास्वष्णौका वनपिशाचा इति ॥ तत्र किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलि || भूषणा अशोकवृचध्वजा श्रवदाताः ॥ किम्पुरुषा ऊरु बाहुव्वधिकशोभा मुखेष्वधिकभाखरा विविधाभरणभूषणा**श्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः ॥ महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथु - 10 पौनस्कन्धयौवा विविधानुविलेपना । विचित्राभरण||भूषणा नागवृचध्वजाः ॥ गान्धर्वा रक्तावदाता ?? गम्भौराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुखरा मौलिधरा हारविभूषणास्तुम्बुरु ||| - वृक्षध्वजाः ॥ यक्षाः श्यामावदाता गम्भीरा तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालु - 15 जिहौष्ठा भाखरमुकुटधर नानारत्नविभूषणा वटवृचध्वजाः ॥ राक्षसा अवदाता * भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठास्तपनौयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्व **** १०० 5 * B पिठकाः । † K B सौचौक्षाः, D चोक्षाः । D मूलि । ‡‡ D च्यावरण | |||| Bतुम्बुर | + B अंगकाः, K चंडकाः, D चाह्नकाः । 8 K महादेहाः, C सदेहाः । D डरो। ** Do भूषणा विचित्र । ++ D विविध विलेपनाः । $$_K_B and D place this before गान्धर्वाः । C • मुकुटवरा | *** K B place this before राक्षसाः
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy