________________
तत्त्वार्थाधिगमसूत्रम् । अ० ४। सृ० १२ । ]
स्कन्दिका महास्कन्दिका महावेगाः प्रतिच्छन्ना श्राकाशगा इति ॥ पिशाचाः पञ्चदशविधाः । तद्यथा । कूश्माण्डाः पटका* जोषा श्राका: काला महाकालाश्वौचा | श्रचौक्षास्तालपिशाचा मुखर पिशाचा श्रधस्तारका देहा महाविदे?हास्वष्णौका वनपिशाचा इति ॥
तत्र किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलि || भूषणा अशोकवृचध्वजा श्रवदाताः ॥ किम्पुरुषा ऊरु बाहुव्वधिकशोभा मुखेष्वधिकभाखरा विविधाभरणभूषणा**श्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः ॥ महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथु - 10 पौनस्कन्धयौवा विविधानुविलेपना । विचित्राभरण||भूषणा नागवृचध्वजाः ॥ गान्धर्वा रक्तावदाता ?? गम्भौराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुखरा मौलिधरा हारविभूषणास्तुम्बुरु ||| - वृक्षध्वजाः ॥ यक्षाः श्यामावदाता गम्भीरा तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालु - 15 जिहौष्ठा भाखरमुकुटधर नानारत्नविभूषणा वटवृचध्वजाः ॥ राक्षसा अवदाता * भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठास्तपनौयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्व
****
१००
5
* B पिठकाः ।
† K B सौचौक्षाः, D चोक्षाः । D मूलि । ‡‡ D च्यावरण |
|||| Bतुम्बुर |
+ B अंगकाः, K चंडकाः, D चाह्नकाः ।
8 K महादेहाः, C सदेहाः ।
D डरो। ** Do भूषणा विचित्र । ++ D विविध विलेपनाः । $$_K_B and D place this before गान्धर्वाः । C • मुकुटवरा | *** K B place this before राक्षसाः