SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । सू० १२।] चतुर्थोऽध्यायः । च शैखकन्दरान्तर वनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ॥ तत्र किनरा दशविधाः । तद्यथा । किन्नराः किम्पुरुषाः किंपुरुषोत्तमाः। किन्नरोत्तमा हृदयंगमा रूपशालिनो ऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति ॥ किम्पुरुषा दशविधाः। 5 तद्यथा । पुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा मरुदेवा मरुतो मेरुप्रभा? यशवन्त इति ॥ महोरगा दशविधाः । तद्यथा । भुजगा भोगशालिनो महाकाया अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षा|| मेरुकान्ता भास्वन्त इति ॥ गान्धर्वा हादशविधाः। तद्यथा**। 10 हाहा हूहू तुम्बुरवो नारदा ऋषिवादिका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वावसवो गीतरतयो गौतयशस इति ॥ यक्षास्त्रयोदशविधाः। तद्यथा। पूर्णभद्रा माणिभद्राः श्वेतभद्रा हरिभद्राः सुमनोभद्रा व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्ययक्षा वनाधिपतयो||||वनाहारा"पारूपयक्षा यक्षोत्तमा इति ॥ 15 सप्तविधा राक्षसाः । तद्यथा** । भीमा महाभीमा विना विनायका जचराक्षसा राक्षसराक्षसा ब्रह्मराक्षसा इति ॥ भूता नवविधाः। तद्यथा** । सुरूपाः प्रतिरूपा अतिरूपा भूतोत्तमा * D कन्दरातरुवन। + B D किरकिम्पुरुषाः। * C अनिपुरषोत्तमाः। $ D मरुत्प्रभाः। || K महेषक्षा, D महेएकाः। 4 D भाखान्नः। ** Mss. omit. t D रिविवादिकाः। * D विखावसवः। ---88 D खभद्राः। || D धनाधिपतयः । पाD धनाहाराः।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy