SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [अ० ४ । • १३ । ] चतुर्थोऽध्यायः । १०१ जाः ॥ भूताः श्यामाः * सुरूपाः सौम्या श्रापौवां नानाभक्तिविलेपनाः सुलमध्वजाः कालाः ॥ पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः ॥ इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ॥ aatar देवनिकायः । ज्योतिष्काः स्वर्याचन्द्रमसो ग्रह-नक्षत्रप्रकीर्णतारका?श्च ॥ १३ ॥ ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा । सूर्याचन्द्रमसो 10 ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति । श्रसमामकरणमार्षाच्च' सूर्यचन्द्रमसोः क्रमभेदः कृतः यथा गम्येतैतदेवेषामूर्ध्वनिवेश श्रानुपूर्व्यमिति । तद्यथा । सर्वाधस्तात्सूर्यास्ततश्चन्द्रममस्ततो** ग्रहास्ततो नक्षत्राणि ततो ऽपि प्रकीर्णताराः । ताराग्रहास्वनियतचारित्वात्सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति सूर्यभ्यो 15 दशयोजनावलम्बिनो भवन्तौति । समाद्भूमिभागादष्टसु योजनशतेषु सूर्यास्ततो योजनानामशौत्यां चन्द्रममस्ततो विंशत्यां तारा * K B place this before भूताः । + B omits K चापीनधराः, D चापोडधराः । + C हा नक्षत्राणि । K कुतः । $_PK ताराय | ** D ततखारा ग्रहाः । || D स्वर्याचन्द्रमसः । १ S कासमासकरणे पारमर्षप्रवचनक्रममेदे च प्रयोजनमाह । कासमासकरणात्तावत्तिर्यमण्डलिकयावस्थानं निषिध्यते । उपर्युपर्यवस्थानम् । × × > वार्षे तु प्राक्चन्द्रः पव्यते पश्वात्सूर्य इति । न चैवमुपरि संनिवेशः ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy