SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम्। [अ० छ । सू० १२।] रूप ग्रोवोरस्काः श्यामावदाता गरुडचिहाः सुपर्णकुमाराः। मानोन्मानप्रमाणयुक्ता भास्वन्तो ऽवदाता घटचिह्ना अग्निकुमारा भवन्ति । स्थिरपीनवृत्तगात्रा निमनोदरा अश्वचिका अवदाता वातकुमाराः। स्निग्धाः स्निग्धगम्भौरानुनादामहाखनाः कृष्णा वर्धमानचिहाः स्तनितकुमाराः। ऊरुकटि- 5 वधिकप्रतिरूपाः कृष्णश्यामा मकरचिहा उदधिकुमाराः। उरःस्कन्धबाहग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिहा दीपकुमाराः। जवाग्रपादेवधिकप्रतिरूपाः श्यामा हस्तिचिहा दिकमाराः। सर्वे विविधवस्त्राभरणप्रहरणावरणा भवन्तौति ॥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगान्धर्वयक्षराक्षस- 10 भूतपिशाचाः॥ १२॥ अष्टविधो दितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । 'अधस्तिर्यगूळ च त्रिवपि लोकेषु भवननगरेवावासेषु च प्रतिवमन्तिा । यस्माचाधस्तिर्यगूर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्य- 15 नियतगतिप्रचारा मनुष्यानपि केचिद्भत्यवदुपचरन्ति विविधेषु * D प्रतिरूप। + D अनुनादि। # D महास्वराः। $ D उदरस्कन्धः । || C has सर्वे ऽपि च विविधवस्त्राभरणा भवन्ति। | B प्रविशन्ति । १ D adds अस्य रत्नप्रभायाः प्रथमस्य रत्नकाण्डस्य योजनसहसावगाठस्योर्ध्वमधश्चैकैकं योजनशतं वर्जयित्वा मध्ये ऽसोयानि भौमेयनगरावासशतसहसाणि भवन्ति।। तथा
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy